Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 3, 21, 28.2 vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave //
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 6, 84, 30.2 abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām //
MBh, 12, 112, 54.2 ājñāpayāmāsa tadā gomāyur vadhyatām iti //
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 14, 1, 12.2 vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
Rāmāyaṇa
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
Rām, Yu, 31, 72.2 gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt //
Rām, Yu, 88, 44.2 pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ /
Matsyapurāṇa
MPur, 162, 15.2 yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 31.2 durātmā vadhyatām eṣa nānenārtho 'sti jīvatā /
ViPur, 1, 18, 3.2 avijñātam asau pāpo vadhyatāṃ mā vicāryatām //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 39.1 tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 15.1 taṃ rājā sahitaiś corair anvaśād vadhyatām iti /