Occurrences

Bṛhadāraṇyakopaniṣad
Aṣṭasāhasrikā
Mahābhārata
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
Aṣṭasāhasrikā
ASāh, 4, 1.5 mā khalu punarimaṃ bhikṣavaḥ satkāyaṃ kāyaṃ manyadhvam /
Mahābhārata
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 131, 8.1 te tāta yadi manyadhvam utsavaṃ vāraṇāvate /
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 2, 20, 2.1 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam /
MBh, 2, 36, 14.1 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam /
MBh, 2, 61, 80.3 yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param //
MBh, 2, 62, 13.1 jitāṃ vāpyajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 159, 24.1 te yūyaṃ yadi manyadhvam upāramata sainikāḥ /
MBh, 11, 27, 8.1 yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ /
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi /
Daśakumāracarita
DKCar, 2, 8, 227.0 api ca durghaṭakūṭakoṭighaṭanāpāṭavaprakaṭaśāṭhyaniṣṭhurāśmakaghaṭaghaṭṭanātmānaṃ māṃ manyadhvamasya rakṣitāram //
Divyāvadāna
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Matsyapurāṇa
MPur, 137, 19.1 te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ /
Bhāratamañjarī
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 113.2 mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 74.2 manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ //