Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Saundarānanda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 1.0 agnaye praṇīyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 30, 1.0 agnīṣomābhyām praṇīyamānābhyām anubrūhīty āhādhvaryuḥ //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 7.0 hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
Atharvaprāyaścittāni
AVPr, 3, 1, 24.0 aindrāgno 'gnau praṇīyamāne //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 44.0 atha saṃpraiṣam āha agnaye praṇīyamānāyānubrūhi agnīd ekasphyayānusaṃdhehīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 6.0 āhavanīya idhmam ādīpya saṃpreṣyaty agnaye praṇīyamānāyānubrūhīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 31.0 praṇītāsu praṇīyamānāsu vācaṃ yacched ā tāsāṃ vimocanāt //
DrāhŚS, 12, 2, 32.0 tāsveva praṇīyamānāsv ā haviṣkṛtaḥ stambayajuṣaś cādhyā samidhaḥ prasthānīyāyā iti vā //
DrāhŚS, 13, 1, 3.0 agnī praṇīyamānau yathaitamanugacchet //
DrāhŚS, 14, 4, 5.0 taiḥ sārdhaṃ pratyāvrajya citīḥ praṇīyamānā anugacchet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
Gopathabrāhmaṇa
GB, 1, 1, 39, 4.0 adbhir yajñaḥ praṇīyamānaḥ prāṅ tāyate //
GB, 2, 1, 1, 8.0 tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 2.0 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 15.0 sāvitraṃ praṇīyamānam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vaitānasūtra
VaitS, 1, 2, 2.1 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
VaitS, 2, 1, 18.1 rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati //
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 3, 5, 9.1 agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati //
VaitS, 3, 5, 16.1 somaṃ rājānam ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
VārŚS, 1, 6, 2, 2.1 agnaye praṇīyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 2, 10.0 agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyati //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 6, 4.2 praṇīyamānāyānubrūhīti vā //
ĀpŚS, 7, 15, 6.2 pramuñcamānā iti praṇīyamāne //
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 21, 3.2 praṇīyamānebhyo 'nubrūhīti vā //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
Saundarānanda
SaundĀ, 5, 42.1 praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 5.3 prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 6, 13.0 anusamety agnau praṇīyamāne //
ŚāṅkhŚS, 5, 14, 7.0 agnīṣomābhyāṃ praṇīyamānābhyām ity uktaḥ //