Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 17.0 tato heme nirāgā iva menire //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
Buddhacarita
BCar, 4, 4.1 taṃ hi tā menire nāryaḥ kāmo vigrahavāniti /
BCar, 8, 19.2 yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire //
Mahābhārata
MBh, 1, 63, 7.3 paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire //
MBh, 1, 105, 15.2 tam ekaṃ menire śūraṃ deveṣviva puraṃdaram //
MBh, 1, 128, 4.25 anekam iva saṃtrāsān menire sarvakauravāḥ /
MBh, 1, 172, 7.1 taṃ vasiṣṭhādayaḥ sarve munayastatra menire /
MBh, 1, 174, 9.2 nāthavantam ivātmānaṃ menire bharatarṣabhāḥ //
MBh, 1, 174, 12.2 menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram //
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 203, 29.2 kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā //
MBh, 3, 80, 127.2 mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak //
MBh, 3, 143, 11.2 iti te menire sarve pavanena vimohitāḥ //
MBh, 3, 261, 8.2 prāptakālaṃ ca te sarve menire mantrisattamāḥ //
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 6, 55, 23.1 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire /
MBh, 6, 82, 3.2 mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram //
MBh, 6, 96, 17.2 dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ //
MBh, 7, 12, 23.2 anekam iva saṃtrāsānmenire pāṇḍusṛñjayāḥ //
MBh, 7, 16, 28.1 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire /
MBh, 7, 25, 39.2 tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ //
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 7, 28, 2.3 mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire //
MBh, 7, 63, 32.2 grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire //
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 104, 12.2 khaṃ ca bhūmiṃ ca sambaddhāṃ menire kṣatriyarṣabhāḥ //
MBh, 7, 141, 31.2 hataṃ sma menire sarve tāvakāstaṃ viśāṃ pate //
MBh, 7, 141, 57.1 tāvakāḥ sainikāścāpi menire nihataṃ nṛpam /
MBh, 7, 148, 15.2 tṛṇapraspandanāccāpi sūtaputraṃ sma menire //
MBh, 7, 164, 116.2 antakālam iva prāptaṃ menire vīkṣya sainikāḥ //
MBh, 7, 171, 69.2 droṇaputraṃ bhayād rājan dikṣu sarvāsu menire //
MBh, 8, 7, 12.2 nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ //
MBh, 8, 12, 37.2 te te tat taccharair vyāptaṃ menire ''tmānam eva ca //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 18, 43.2 vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire //
MBh, 8, 26, 39.3 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ //
MBh, 8, 32, 30.1 ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ /
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 40, 19.2 mṛtyor upāntikaṃ prāptau mādrīputrau sma menire //
MBh, 8, 50, 42.2 nihataṃ menire karṇaṃ pāṇḍavena mahātmanā //
MBh, 8, 56, 32.2 karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ //
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 6, 19.2 menire nihatān pārthānmadrarājavaśaṃ gatān //
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 9, 31, 47.1 tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ /
MBh, 9, 37, 13.2 pitāmahaṃ mānayantīṃ kratuṃ te bahu menire //
MBh, 11, 9, 20.2 abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire //
MBh, 12, 29, 82.2 visphārair dhanuṣo devā dyaur abhedīti menire //
MBh, 12, 160, 54.2 tam ekam asurāḥ sarve sahasram iti menire //
MBh, 12, 202, 19.2 saṃśayaṃ gatam ātmānaṃ menire ca sahasraśaḥ //
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 323, 34.1 tejonivāsaḥ sa dvīpa iti vai menire vayam /
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 86, 19.2 lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam //
MBh, 15, 41, 8.2 menire paritoṣeṇa nṛpāḥ svargasado yathā //
Rāmāyaṇa
Rām, Bā, 15, 28.2 sammānaṃ menire sarvāḥ praharṣoditacetasaḥ //
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Su, 1, 68.2 vyomni taṃ kapiśārdūlaṃ suparṇam iti menire //
Rām, Su, 12, 12.2 dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire //
Rām, Yu, 37, 4.2 tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire //
Rām, Utt, 16, 24.1 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 6.2 aputrān ātmanaḥ paurāḥ saputrān api menire //
Kirātārjunīya
Kir, 10, 16.2 alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam //
Kir, 15, 31.1 dūnās te 'ribalād ūnā nirebhā bahu menire /
Kumārasaṃbhava
KumSaṃ, 6, 47.2 svargābhisaṃdhisukṛtaṃ vañcanām iva menire //
Kūrmapurāṇa
KūPur, 1, 14, 55.2 na menire yayurmantrā devān muktvā svamālayam //
KūPur, 1, 31, 3.2 menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram //
KūPur, 2, 5, 18.2 kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ //
Matsyapurāṇa
MPur, 150, 208.2 dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire //
Viṣṇupurāṇa
ViPur, 5, 31, 17.1 ekaikaśyena tāḥ kanyā menire madhusūdanaḥ /
ViPur, 5, 33, 23.2 menire tridaśā yatra vartamāne mahāhave //
ViPur, 5, 37, 43.2 sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 40.1 taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ /
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 3, 19, 17.2 yāṃ vilokya prajās trastā menire 'syopasaṃyamam //
BhāgPur, 4, 12, 12.2 goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ //
Bhāratamañjarī
BhāMañj, 1, 1059.2 menire tadviniṣpeṣacūrṇitāṅgadakuṇḍalāḥ //
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 7, 89.2 ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ //
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 275.2 akāṇḍapralayārambhasarvabhūtāni menire //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 11, 48.2 pāñcālā draupadeyāśca kālo 'yamiti menire //
BhāMañj, 11, 57.2 hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam //
BhāMañj, 13, 73.1 ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam /
Kathāsaritsāgara
KSS, 4, 2, 38.2 menire niṣprabhāvatvājjetuṃ sukaram eva te //