Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Vaitānasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
Kauśikasūtra
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
Kāṭhakasaṃhitā
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
Vaitānasūtra
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 6, 2, 8.2 dvau dvāv avasāya pañcamaṃ saṃtanoti /
VaitS, 6, 2, 8.3 trayaṃ vāvasāya dvayam //
VaitS, 6, 2, 9.2 padānām ekaikam avasāya dvayaṃ saṃtanoti /
VaitS, 6, 2, 9.3 dvayam avasāya dvayam //
Ṛgveda
ṚV, 1, 104, 1.2 vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 1, 14, 4.0 śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya //
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //