Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Tantrāloka

Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 10.2 āpyāyayantau saṃcaratām pavitre havyaśodhane iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 9.2 āpyāyayantau saṃcaratāṃ pavitre havyaśodhana iti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 7.2 teṣām ekaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 21.4 tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan /
Mahābhārata
MBh, 1, 58, 14.2 svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ //
MBh, 8, 32, 69.2 yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam //
MBh, 14, 21, 15.1 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ /
Matsyapurāṇa
MPur, 153, 21.1 āpyāyayantastridaśāngarjanta iva cāmbudāḥ /
Viṣṇupurāṇa
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
Skandapurāṇa
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 22, 3.1 uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva /
Tantrāloka
TĀ, 16, 44.2 āpyāyayannapānākhyacandracakrahṛdambuje //