Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā

Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
Gopathabrāhmaṇa
GB, 1, 2, 20, 5.0 sa ātmānam āpyāyyaitaṃ payo 'dhok //
GB, 1, 2, 20, 7.0 sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok //
GB, 1, 2, 20, 9.0 sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok //
GB, 1, 2, 20, 11.0 sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 5.1 saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 11.1 ekaikam āpyāyya japati śam adbhya iti purā stokānāṃ bhūmeḥ prāpaṇāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 42.1 tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet /