Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Āyurvedadīpikā

Buddhacarita
BCar, 1, 14.1 anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi /
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
Mahābhārata
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.2 vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ //
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 51, 29.2 hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat //
MBh, 13, 50, 12.2 vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ /
Rāmāyaṇa
Rām, Bā, 66, 4.1 nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām /
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Saundarānanda
SaundĀ, 1, 35.2 śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ //
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Kumārasaṃbhava
KumSaṃ, 5, 54.2 imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ //
Kāmasūtra
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
Matsyapurāṇa
MPur, 173, 16.1 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //