Occurrences

Baudhāyanadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Yājñavalkyasmṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 2.2 tat tad āsādayanty āśu saṃśuddhā ṛjukarmabhiḥ //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
Arthaśāstra
ArthaŚ, 1, 10, 16.1 trivargabhayasaṃśuddhān amātyān sveṣu karmasu /
Carakasaṃhitā
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Mahābhārata
MBh, 6, BhaGī 6, 45.1 prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ /
MBh, 12, 239, 20.2 praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet //
Manusmṛti
ManuS, 7, 219.2 veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 30.1 vraṇākṣirogasaṃśuddhadurbalasnehapāyinām /
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Cikitsitasthāna, 10, 74.1 doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret /
AHS, Cikitsitasthāna, 21, 13.2 saṃśuddhasyotthite cāgnau snehasvedau punar hitau //
AHS, Cikitsitasthāna, 21, 60.1 mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
KātySmṛ, 1, 851.1 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
Liṅgapurāṇa
LiPur, 1, 89, 102.1 snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati /
Matsyapurāṇa
MPur, 68, 23.2 saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet //
MPur, 154, 366.2 etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha //
Suśrutasaṃhitā
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Utt., 18, 5.1 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine /
Su, Utt., 58, 50.2 tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ //
Sūryasiddhānta
SūrSiddh, 2, 47.1 svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 159.2 etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet //
Rasahṛdayatantra
RHT, 8, 15.1 kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /
Rasamañjarī
RMañj, 3, 71.2 saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //
Rasaprakāśasudhākara
RPSudh, 5, 113.1 śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /
RPSudh, 6, 44.1 saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /
Rasaratnasamuccaya
RRS, 3, 144.0 tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //
RRS, 11, 36.1 asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
RRS, 22, 5.2 ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam //
Rasaratnākara
RRĀ, R.kh., 5, 4.2 rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //
Rasendracūḍāmaṇi
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
Rasendrasārasaṃgraha
RSS, 1, 178.3 saṃśuddhaṃ kāntivīryyaujaḥ kurute mṛtyunāśanam //
Rasādhyāya
RAdhy, 1, 324.2 prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi //
RAdhy, 1, 326.1 saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /
RAdhy, 1, 383.2 ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //
Tantrāloka
TĀ, 4, 154.2 nirupādhini saṃśuddhe saṃvidrūpe 'stamīyate //
TĀ, 17, 75.2 evaṃ krameṇa saṃśuddhe sadāśivapade 'pyalam //
Ānandakanda
ĀK, 1, 4, 44.1 ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ /
ĀK, 1, 19, 119.1 sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate /
ĀK, 1, 19, 169.1 agastyodayasaṃśuddhanirviṣaṃ laghu śītalam /
ĀK, 1, 23, 24.2 evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi //
Mugdhāvabodhinī
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
Rasasaṃketakalikā
RSK, 4, 122.1 jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam /
Sātvatatantra
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
SātT, 3, 46.1 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam /
SātT, 5, 17.1 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ /
Yogaratnākara
YRā, Dh., 114.2 tasmātsaṃśuddha evāyaṃ māraṇīyo bhiṣagvaraiḥ //
YRā, Dh., 231.1 kṣiptvā ca mekhalāmadhye saṃśuddhaṃ rasamuttamam /