Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnākara
Sarvāṅgasundarā
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 15.1 nāpalpūlitaṃ manuṣyasaṃyuktaṃ devatrā yuñjyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 9.0 mathyamāne stomaṃ yuñjyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
Taittirīyasaṃhitā
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
Carakasaṃhitā
Ca, Sū., 2, 13.2 udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca //
Ca, Sū., 16, 12.2 yuñjyād ya enamatyantamāyuṣā ca sukhena ca //
Ca, Sū., 25, 24.2 prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat //
Mahābhārata
MBh, 6, BhaGī 6, 12.2 upaviśyāsane yuñjyādyogamātmaviśuddhaye //
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 94, 17.2 kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ //
MBh, 12, 104, 27.1 bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Sū., 13, 37.1 yuñjyād anannam annādau madhye 'nte kavalāntare /
AHS, Sū., 15, 45.2 yuñjyāt tadvidham anyac ca dravyaṃ jahyād ayaugikam //
AHS, Sū., 20, 8.1 dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā /
AHS, Sū., 22, 14.1 yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ /
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 25, 36.2 yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani //
AHS, Sū., 26, 50.1 yuñjyān nālābughaṭikā rakte pittena dūṣite /
AHS, Sū., 26, 50.2 tāsām analasaṃyogād yuñjyāt tu kaphavāyunā //
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Sū., 29, 61.4 muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Cikitsitasthāna, 1, 14.1 uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale /
AHS, Cikitsitasthāna, 2, 36.2 yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi //
AHS, Cikitsitasthāna, 3, 27.2 yuñjyād virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ //
AHS, Cikitsitasthāna, 9, 16.1 peyāṃ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 10, 65.2 nicaye pañca karmāṇi yuñjyāccaitad yathābalam //
AHS, Cikitsitasthāna, 11, 4.2 saha tailaphalair yuñjyāt sāmlāni snehavanti ca //
AHS, Cikitsitasthāna, 13, 26.1 kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu /
AHS, Cikitsitasthāna, 14, 64.1 tatrāpi sraṃsanaṃ yuñjyācchīghram ātyayike bhiṣak /
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 35.2 praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ //
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Kalpasiddhisthāna, 5, 27.2 yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam //
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 16, 20.2 timirapratiṣedhaṃ ca vīkṣya yuñjyād yathāyatham //
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
AHS, Utt., 34, 19.2 sevanīṃ varjayan yuñjyāt sadyaḥkṣatavidhiṃ tataḥ //
AHS, Utt., 34, 45.1 yathādoṣodayaṃ yuñjyād raktasthāpanam auṣadham /
AHS, Utt., 35, 23.1 yuñjyād vegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ /
AHS, Utt., 36, 77.2 agadaṃ saptame tīkṣṇaṃ yuñjyād añjananasyayoḥ //
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
AHS, Utt., 39, 20.1 avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudraśatais tribhiḥ /
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /
AHS, Utt., 39, 129.1 pittakopabhayād ante yuñjyān mṛdu virecanam /
Suśrutasaṃhitā
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Cik., 38, 14.1 anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā /
Su, Ka., 5, 21.1 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane /
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 14, 8.1 pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ /
Su, Utt., 17, 21.1 saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare /
Su, Utt., 17, 94.2 kākolyādipratīvāpaṃ tadyuñjyāt sarvakarmasu //
Su, Utt., 18, 53.2 pañcadhā lekhanaṃ yuñjyādyathādoṣamatandritaḥ //
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 54, 23.2 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ //
Su, Utt., 55, 43.1 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 10.2 kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ //
BhāgPur, 11, 21, 25.2 kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ //
Rasaratnākara
RRĀ, V.kh., 19, 131.1 dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
Ānandakanda
ĀK, 1, 9, 141.2 calaṃ kāntasatvabhasma yuñjyādyathāvidhi //
ĀK, 1, 15, 583.1 punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye /
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
Bhāvaprakāśa
BhPr, 7, 3, 154.2 rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //
Haribhaktivilāsa
HBhVil, 4, 61.2 yuñjyāt tatparivartāya prabhukarmāntarāya vā //
Yogaratnākara
YRā, Dh., 385.2 antarjihvāṃ parityajya yuñjyācca rasakarmaṇi //