Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Devīmāhātmya

Mahābhārata
MBh, 4, 56, 3.1 asyantaṃ divyam astraṃ māṃ citram adya niśāmaya /
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 242, 18.1 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya /
MBh, 12, 247, 1.2 bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya /
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 308, 86.2 ekārthasamavetāni vākyaṃ mama niśāmaya //
MBh, 13, 14, 10.3 tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ //
MBh, 13, 16, 12.3 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya //
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //
Rāmāyaṇa
Rām, Bā, 2, 5.1 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya /
Rām, Utt, 17, 10.2 kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja //
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Harivaṃśa
HV, 13, 72.2 gatim etām apramatto mārkaṇḍeya niśāmaya //
Matsyapurāṇa
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 18.2 krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya //
ViPur, 1, 4, 2.3 prajāpatipatir devo yathā tan me niśāmaya //
ViPur, 1, 19, 42.2 niśāmaya mahābhāga praṇipatya bravīmi yat //
ViPur, 2, 1, 17.1 jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya /
ViPur, 2, 3, 6.1 bhāratasyāsya varṣasya nava bhedān niśāmaya /
ViPur, 2, 4, 21.2 saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya //
ViPur, 3, 8, 40.2 dharmamāśramiṇāṃ samyagbruvato me niśāmaya //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
Garuḍapurāṇa
GarPur, 1, 4, 5.2 krīḍato bālakasyeva ceṣṭāstasya niśāmaya //
Devīmāhātmya
Devīmāhātmya, 1, 1.3 niśāmaya tadutpattiṃ vistarād gadato mama //