Occurrences

Baudhāyanagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Kathāsaritsāgara
Kṛṣiparāśara

Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 13.1 athāsya keśānvapati /
Kauśikasūtra
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 4, 2, 31.0 titauni pratīpaṃ gāhamāno vapatītaro 'vasiñcati paścāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
Kāṭhakasaṃhitā
KS, 19, 12, 50.0 parā vā eṣo 'gniṃ vapati yo 'psu bhasma pravapati //
KS, 20, 3, 31.0 oṣadhīnām ṛgbhir oṣadhīnāṃ phalāni vapati //
KS, 20, 3, 33.0 annasyānnasya vapati //
KS, 20, 3, 35.0 yasya na vapati tena vyṛdhyate //
KS, 20, 3, 38.0 caturdaśabhir vapati //
KS, 20, 3, 44.0 kṛṣṭe vapati //
KS, 20, 3, 47.0 dvādaśasu sītāsu vapati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 32.0 parainaṃ vapatīti //
MS, 1, 10, 13, 32.0 upemāṃ vapati //
Taittirīyasaṃhitā
TS, 1, 5, 2, 1.1 parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 5, 2, 2, 45.1 parā vā eṣo 'gniṃ vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 50.1 parā vā eṣa prajām paśūn vapati yo 'psu bhasma praveśayati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 4.0 yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 45.1 agner jihvāsīti haviṣyān vapati /
VārŚS, 2, 1, 5, 8.1 kṛṣṭe sarvānnāni yavāṃś ca madhūdyutān vapati yā oṣadhaya iti caturdaśabhiḥ //
VārŚS, 3, 3, 4, 10.1 na keśaśmaśru vapati //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 11.1 yā jātā oṣadhaya iti caturdaśabhir oṣadhīr vapati //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 9.2 sa keśaśmaśru vapati sa yadā keśaśmaśru vapati //
ŚBM, 3, 1, 2, 9.2 sa keśaśmaśru vapati sa yadā keśaśmaśru vapati //
ŚBM, 13, 8, 3, 1.1 atha sarvauṣadham vapati /
ŚBM, 13, 8, 3, 1.3 bahvībhis tad vapaty ekayedam /
ŚBM, 13, 8, 3, 13.1 kṛtvā yavān vapati agham me yavayān iti /
Ṛgveda
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
Mahābhārata
MBh, 3, 33, 45.1 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta /
MBh, 13, 131, 53.2 yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī //
Saundarānanda
SaundĀ, 11, 27.1 yathā phalaviśeṣārthaṃ bījaṃ vapati kārṣakaḥ /
Kathāsaritsāgara
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
Kṛṣiparāśara
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //