Occurrences

Aitareyabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Daśakumāracarita

Aitareyabrāhmaṇa
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Ṛgvedakhilāni
ṚVKh, 2, 6, 2.2 yasyāṃ hiraṇyaṃ vindeyaṃ gām aśvaṃ puruṣān aham //
ṚVKh, 2, 6, 15.2 yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo vindeyaṃ puruṣān aham //
Mahābhārata
MBh, 1, 111, 11.5 anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā //
MBh, 3, 147, 9.1 yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam /
Daśakumāracarita
DKCar, 2, 6, 131.1 tatkathaṃ nu guṇavadvindeyaṃ kalatram iti //