Occurrences

Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Yogaratnākara

Jaiminīyabrāhmaṇa
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 1.2 eṣa hi martyānām ahorātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
Aṣṭasāhasrikā
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā /
Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Si., 12, 49.1 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham /
Mahābhārata
MBh, 12, 68, 44.1 aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 19.1 kṣiṇoti tiryaṅ nirgacchann unmārgaṃ kṣatato gatiḥ /
Daśakumāracarita
DKCar, 2, 4, 68.0 kṣiṇoti ca purā sa kṛtaghno bhavantam //
Matsyapurāṇa
MPur, 119, 24.1 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi /
Meghadūta
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Suśrutasaṃhitā
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 67.2 kṣiṇoti kṣatapuñjāṃśca pittaśāntiṃ niyacchati //
Yogaratnākara
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /