Occurrences

Jaiminigṛhyasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Jaiminigṛhyasūtra
JaimGS, 2, 6, 12.0 na taskarāḥ sapatnā rakṣāṃsi piśācā api bādhante //
Ṛgveda
ṚV, 1, 85, 3.2 bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam //
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
Carakasaṃhitā
Ca, Sū., 15, 20.2 na ca rogā na bādhante daridrānapi dāruṇāḥ //
Lalitavistara
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
Mahābhārata
MBh, 12, 83, 4.2 sametya sarve bādhante sa vinaśyatyarakṣitaḥ //
MBh, 12, 89, 14.2 ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ //
MBh, 12, 292, 31.2 mamaivaitāni jāyante bādhante tāni mām iti //
Manusmṛti
ManuS, 9, 222.2 vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //
Rāmāyaṇa
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Utt, 6, 6.2 bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ //
Rām, Utt, 6, 23.2 bādhante 'smān samudyuktā ghorarūpāḥ pade pade //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.4 tatrāpi rasavarjā viṣayā yathāyathamindriyaṃ bādhante'nugṛhṇanti ca /
Bodhicaryāvatāra
BoCA, 6, 35.1 pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 3.2 yatra saṃnipatanto 'pi na bādhante parasparam //
BKŚS, 11, 52.2 tat kṣamasva na hi svāsthā bādhante tvādṛśām iti //
Liṅgapurāṇa
LiPur, 1, 82, 116.1 tasya rogā na bādhante vātapittādisaṃbhavāḥ /
Matsyapurāṇa
MPur, 47, 27.1 ihotpannā manuṣyeṣu bādhante sarvamānavān /
MPur, 131, 46.2 devāṃstapodhanāṃścaiva bādhante tripurālayāḥ //
MPur, 132, 5.2 bādhante'smānyathā preṣyānanuśādhi tato 'nagha //
MPur, 133, 8.2 bādhante'smānmahādeva preṣyamasvāminaṃ yathā //
MPur, 137, 18.2 navāmbhaḥpūritaṃ kṛtvā bādhante'smānmarudgaṇāḥ //
Suśrutasaṃhitā
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Viṣṇupurāṇa
ViPur, 5, 1, 22.2 martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 37.2 bhautikāś ca kathaṃ kleśā bādhante harisaṃśrayam //
Haribhaktivilāsa
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //