Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāgavatapurāṇa
Gṛhastharatnākara
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 17.2 ubhau tasmai bhavāśarvau parikramyeṣum asyataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 10.0 pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 12.0 pradakṣiṇam agnim parikramyāpāṃ śeṣaṃ ninīya pūrayitvā camasaṃ pratiṣṭhāpya yathārtham //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 8, 3.0 anupṛṣṭhaṃ parikramyottarato 'vatiṣṭhate //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 5.5 iti pradakṣiṇam agniṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 6.1 dvitīyaṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 7.1 tṛtīyaṃ parikramya sauviṣṭakṛtīṃ juhoti //
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 2, 8, 11.2 iti sarvataḥ pradakṣiṇaṃ parikramya /
Jaiminīyabrāhmaṇa
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
Kauśikasūtra
KauśS, 4, 7, 3.0 antardāva iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
KauśS, 5, 3, 15.0 yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
Khādiragṛhyasūtra
KhādGS, 1, 4, 4.1 pradakṣiṇam agniṃ parikramya dhruvaṃ darśayati dhruvā dyaur iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
Taittirīyasaṃhitā
TS, 6, 4, 10, 24.0 abhitaḥ parikramya juhutaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
Vaitānasūtra
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
Carakasaṃhitā
Ca, Vim., 8, 12.3 parikramya brāhmaṇān svasti vācayet bhiṣajaścābhipūjayet //
Mahābhārata
MBh, 1, 57, 68.102 trir agniṃ tu parikramya samabhyarcya hutāśanam /
MBh, 1, 122, 31.14 antād antaṃ parikramya nādhyagacchaṃ payasvinīm /
MBh, 1, 166, 24.3 tato rājā parikramya yathākāmaṃ yathāsukham /
MBh, 1, 179, 15.1 sa tad dhanuḥ parikramya pradakṣiṇam athākarot /
MBh, 1, 216, 25.8 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat /
MBh, 1, 225, 19.1 parikramya tataḥ sarve trayo 'pi bharatarṣabha /
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 5, 153, 34.1 parikramya kurukṣetraṃ karṇena saha kauravaḥ /
MBh, 6, 3, 14.3 uttare tu parikramya sahitaḥ pratyudīkṣate //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 12, 142, 41.2 tam agniṃ triḥ parikramya praviveśa mahīpate //
MBh, 13, 27, 20.1 imāṃ kaścit parikramya pṛthivīṃ śailabhūṣitām /
MBh, 13, 44, 54.2 parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ //
MBh, 14, 35, 16.2 mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ //
MBh, 14, 57, 55.2 parikramyāhṛte divye tataste maṇikuṇḍale //
Rāmāyaṇa
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Ki, 39, 53.1 uttareṇa parikramya jambūdvīpaṃ divākaraḥ /
Rām, Yu, 90, 12.1 ityuktaḥ sa parikramya rathaṃ tam abhivādya ca /
Rām, Yu, 104, 25.1 evam uktvā tu vaidehī parikramya hutāśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 418.2 bahukṛtvaḥ parikramya mām avandata mūrdhabhiḥ //
BKŚS, 18, 484.1 taṃ ca deśaṃ parikramya prāpya viṣṇupadītaṭam /
BKŚS, 21, 94.1 sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm /
BKŚS, 22, 104.1 sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila /
Liṅgapurāṇa
LiPur, 1, 98, 167.1 dudruvustaṃ parikramya sendrā devāstrilocanam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 29.3 spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe //
BhāgPur, 3, 12, 20.2 evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim /
BhāgPur, 3, 16, 28.1 bhagavantaṃ parikramya praṇipatyānumānya ca /
BhāgPur, 4, 8, 62.1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
BhāgPur, 10, 2, 14.2 pratigṛhya parikramya gāṃ gatā tattathākarot //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 4.2 ācchādyālaṃkṛtāṃ kṛtvā triḥ parikramya pāvakam /
Haribhaktivilāsa
HBhVil, 2, 114.1 guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca /