Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Narmamālā
Rasārṇava

Carakasaṃhitā
Ca, Indr., 5, 20.1 krodhanaṃ trāsabahulaṃ sakṛtprahasitānanam /
Lalitavistara
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 4.3 tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata //
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
Mahābhārata
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 3, 227, 24.1 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ /
Rāmāyaṇa
Rām, Ār, 56, 10.2 punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Liṅgapurāṇa
LiPur, 1, 29, 15.1 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ /
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
Matsyapurāṇa
MPur, 154, 450.1 tatastāścoditā devamūcuḥ prahasitānanāḥ /
MPur, 156, 33.2 hṛdayena samādhāya devaḥ prahasitānanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 33.1 dhyānāyanaṃ prahasitaṃ bahulādharoṣṭhabhāsāruṇāyitatanudvijakundapaṅkti /
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
Narmamālā
KṣNarm, 2, 49.2 āyāsyamāno mattābhirabhūtprahasitānanaḥ //
Rasārṇava
RArṇ, 2, 66.1 aṣṭādaśabhujaṃ devam īṣatprahasitānanam /