Occurrences

Mahābhārata
Kirātārjunīya
Matsyapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 12, 25, 17.1 vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ /
MBh, 12, 314, 44.1 na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye /
MBh, 12, 326, 61.2 anuśāsyastvayā brahmanniyojyaśca suto yathā //
Kirātārjunīya
Kir, 14, 8.2 hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā //
Matsyapurāṇa
MPur, 16, 7.1 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 4.2 īṣad aprāptayogatvānniyojyāḥ parameṣṭhinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
Rasaratnasamuccaya
RRS, 2, 12.2 grasitaśca niyojyo 'sau lohe caiva rasāyane //
RRS, 12, 15.2 vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena //
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
Mugdhāvabodhinī
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 46.2 bhinnavṛttikarāḥ putra niyojyā na kadācana //