Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Buddhacarita
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
Mahābhārata
MBh, 1, 116, 8.1 tata enāṃ balād rājā nijagrāha rahogatām /
MBh, 1, 141, 18.2 vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva //
MBh, 1, 208, 9.2 nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam //
MBh, 2, 28, 38.2 nijagrāha mahābāhustarasā potaneśvaram //
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 256, 2.2 abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ //
MBh, 3, 262, 40.2 mūrdhajeṣu nijagrāha kham upācakrame tataḥ //
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 102, 64.2 nijagrāha hṛṣīkeśaṃ kathaṃcid daśame pade //
MBh, 7, 117, 53.2 mūrdhajeṣu nijagrāha padā corasyatāḍayat //
MBh, 12, 249, 13.3 tejastat svaṃ nijagrāha punar evāntar ātmanā //
MBh, 13, 41, 11.2 nijagrāha mahātejā yogena balavat prabho /
Rāmāyaṇa
Rām, Su, 46, 35.2 nijagrāha mahābāhur mārutātmajam indrajit //
Rām, Yu, 58, 39.2 kupitaśca nijagrāha kirīṭe rākṣasarṣabham //
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Saundarānanda
SaundĀ, 2, 10.2 āpannān parijagrāha nijagrāhāsthitān pathi //
Liṅgapurāṇa
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 4.1 nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit /
BhāgPur, 1, 16, 5.2 kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ /
Bhāratamañjarī
BhāMañj, 13, 693.1 hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam /