Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mahābhārata
Daśakumāracarita

Kāṭhakasaṃhitā
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 66.0 indriyam evāsmiṃs tena madhyato 'dhattām //
KS, 11, 1, 68.0 upariṣṭād evāsmiṃs tena brahmavarcasam adhattām //
KS, 12, 10, 59.0 indre hi tad vīryam adhattām //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 10, 10, 23.0 tāsv indrāgnī balam adhattām //
MS, 2, 1, 5, 5.0 etenāsmiṃs tejo 'dhattām //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 59.0 indre hi tau tānīndriyāṇi vīryāṇy āptvādhattām //
MS, 2, 4, 6, 12.0 yad asmiṃs trīṇi vīryāṇy adhattāṃ tasmāt tridhātuḥ //
Mahābhārata
MBh, 7, 75, 11.1 bhayaṃ vipulam asmāsu tāvadhattāṃ narottamau /
Daśakumāracarita
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //