Occurrences

Amaruśataka
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasādhyāyaṭīkā
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śivasūtravārtika
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
Daśakumāracarita
DKCar, 2, 8, 80.0 tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī //
Divyāvadāna
Divyāv, 18, 162.1 sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum //
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Kātyāyanasmṛti
KātySmṛ, 1, 206.2 ubhayor likhite vācye prārabdhe kāryaniścaye /
Matsyapurāṇa
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
Nāṭyaśāstra
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
Tantrākhyāyikā
TAkhy, 1, 443.1 mamāṇḍajena sarvanāśa eva prārabdhaḥ //
Viṣṇupurāṇa
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
Śatakatraya
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 4.1 kva prārabdhāni karmāṇi jīvanmuktir api kva vā /
Garuḍapurāṇa
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
Kathāsaritsāgara
KSS, 4, 2, 186.2 bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
Narmamālā
KṣNarm, 1, 69.2 prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 4.0 prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 3.2 prārabdham uttamaguṇā na parityajanti //
Āryāsaptaśatī
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 12.0 kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 61, 2.2 prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 22.1 prārabdhaṃ maṅgalaṃ tatra bhīṣmakeṇa yudhiṣṭhira /