Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī

Mahābhārata
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 281, 92.1 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe /
MBh, 12, 105, 8.1 sukham arthāśrayaṃ yeṣām anuśocāmi tān aham /
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
Rāmāyaṇa
Rām, Ay, 41, 6.2 nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa //
Rām, Ay, 46, 21.1 naivāham anuśocāmi lakṣmaṇo na ca maithilī /
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 57, 23.2 mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe //
Rām, Ki, 7, 7.1 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 99, 24.2 ātmānam anuśocāmi tvadviyogena duḥkhitām //
Rām, Utt, 47, 12.2 ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 33.1 ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam /
Bhāratamañjarī
BhāMañj, 13, 751.2 paśyan asāratām etānnānuśocāmi nirvyathaḥ //
Āryāsaptaśatī
Āsapt, 2, 402.2 saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi //