Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendratantra
Rasahṛdayatantra
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 7, 76, 4.1 pakṣī jāyānyaḥ patati sa ā viśati pūruṣam /
Jaiminīyabrāhmaṇa
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 8, 18.0 etam u ha viśantaṃ jagad anu sarvaṃ viśati //
Kāṭhakasaṃhitā
KS, 6, 2, 30.0 pra paśūn viśati ya evaṃ veda //
Buddhacarita
BCar, 8, 19.2 yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire //
Carakasaṃhitā
Ca, Indr., 5, 4.2 yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ //
Ca, Indr., 5, 13.2 svapne gulmastamantāya krūro viśati mānavam //
Mahābhārata
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 12, 182, 6.1 kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ /
MBh, 12, 267, 32.3 dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 12.2 dṛṅmaṇḍalaṃ viśatyantar gambhīrā dṛg asau smṛtā //
Kāvyālaṃkāra
KāvyAl, 3, 47.2 vāsāya vāsaraḥ klānto viśatīva tamogṛham //
Liṅgapurāṇa
LiPur, 1, 54, 68.2 cārasyānte viśatyarke dhruveṇa samadhiṣṭhitā //
LiPur, 1, 59, 20.2 udayāstamane nityamahorātraṃ viśaty apaḥ //
Matsyapurāṇa
MPur, 125, 37.1 cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam /
MPur, 128, 16.1 udayāstamaye hyatra ahorātraṃ viśaty apaḥ /
MPur, 141, 50.2 amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā //
Meghadūta
Megh, Uttarameghaḥ, 42.2 uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 34.3 tamo'bhibhūte tasmiṃstu nidrā viśati dehinam //
Su, Utt., 39, 10.1 janmādau nidhane caiva prāyo viśati dehinam /
Su, Utt., 47, 4.2 viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut //
Su, Utt., 55, 52.1 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam /
Tantrākhyāyikā
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 8, 21.2 viśatyagnim ato rātrau vahnirdūrāt prakāśate //
ViPur, 2, 8, 24.2 ahorātraṃ viśatyambhastamaḥprākāśyaśīlavat //
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 12, 9.1 apsu tasminn ahorātre pūrvaṃ viśati candramāḥ /
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
Śatakatraya
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.2 ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
Bhāratamañjarī
BhāMañj, 14, 60.2 śukrarūpo viśatyātmā yonyāṃ śoṇitasaṃplutaḥ //
Gītagovinda
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
Kathāsaritsāgara
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
Rasahṛdayatantra
RHT, 3, 28.2 yāvadviśati na yonau tāvadbandhaṃ kuto bhajate //
RHT, 17, 1.2 saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ //
RHT, 17, 2.2 evaṃ krāmaṇayogādrasarājo viśati loheṣu //
RHT, 18, 1.1 anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
Ānandakanda
ĀK, 1, 15, 633.2 dehād alakṣmīrniryāti vāṇī viśati śāśvatī //
Āryāsaptaśatī
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 2, 53.2 snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati //
Āsapt, 2, 196.2 jīryati karṇe mahatāṃ durvādo nālpam api viśati //
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /
Āsapt, 2, 573.2 idam api tamaḥsamūhaṃ so 'pi nabho nirbharaṃ viśati //
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 42.1 suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ /
Kokilasaṃdeśa
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //