Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 102, 83.2 praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam //
Manusmṛti
ManuS, 7, 216.2 vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet //
Rāmāyaṇa
Rām, Ay, 9, 17.2 tvatkṛte ca mahārājo viśed api hutāśanam //
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Saundarānanda
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 32.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ /
Bodhicaryāvatāra
BoCA, 9, 165.1 snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
BKŚS, 10, 176.2 taran makaragambhīrāṃ viśed vaitaraṇīm iti //
Kātyāyanasmṛti
KātySmṛ, 1, 443.2 gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet //
KātySmṛ, 1, 970.1 vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
Kūrmapurāṇa
KūPur, 2, 30, 18.2 jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam //
KūPur, 2, 32, 22.2 jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 23.2 piṇḍaṃ hitvā viśet prāṇo vāyubhūtaḥ ṣaḍaṅghrivat //
Bhāratamañjarī
BhāMañj, 13, 578.2 viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ //
Garuḍapurāṇa
GarPur, 1, 52, 4.1 jvalantaṃ vā viśedagniṃ jalaṃ vā praviśetsvayam /
GarPur, 1, 83, 34.1 tarpayitvā pitṝndevānna viśedyonisaṅkaṭe /
GarPur, 1, 155, 24.2 aruṇaṃ nīlakṛṣṇaṃ vā sampraviśyan viśettamaḥ //
GarPur, 1, 155, 26.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ /
Hitopadeśa
Hitop, 2, 52.3 anāhūto viśed yas tu apṛṣṭo bahu bhāṣate /
Rasaratnasamuccaya
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
RRS, 10, 50.1 yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /
Rasendracintāmaṇi
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
Rasendracūḍāmaṇi
RCūM, 4, 31.1 aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
RCūM, 5, 147.1 yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /
Rasendrasārasaṃgraha
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.2 na vrajen na viśecchaktir marudrūpā vikāsite /
Tantrāloka
TĀ, 1, 86.2 ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ //
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 5, 89.1 anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet /
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 7, 61.1 viśeccārdhardhikāyogāt tadoktārdhodayo bhavet /
Ānandakanda
ĀK, 1, 12, 115.2 tasyodagdvāramārgeṇa viśennāgo mahābalaḥ //
ĀK, 1, 12, 139.1 udaṅmukhaṃ viśettatra tricāpāntaramādarāt /
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 25, 28.2 aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //
ĀK, 1, 26, 221.2 yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //
Śāktavijñāna
ŚāktaVij, 1, 30.1 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
Gheraṇḍasaṃhitā
GherS, 5, 85.2 haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 70.1 navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi /
Gorakṣaśataka
GorŚ, 1, 41.1 hakāreṇa bahir yāti sakāreṇa viśet punaḥ /
Janmamaraṇavicāra
JanMVic, 1, 158.2 kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet /
Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
Rasataraṅgiṇī
RTar, 2, 54.1 tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat /
RTar, 3, 36.1 mūṣāgate tu lohādau puṭanīye viśedyathā /
Rasārṇavakalpa
RAK, 1, 103.2 mṛtasyāpi viśejjīvī nātra kāryā vicāraṇā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 87.2 mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet //
SkPur (Rkh), Revākhaṇḍa, 97, 6.1 kalistatraiva rājendra na viśedvyāsasaṃśrayāt /
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /