Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.9 revatīr yajñapatim priyadhā viśata /
TS, 1, 5, 6, 26.1 syonā mā viśaterā madaḥ /
TS, 6, 3, 8, 2.3 revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat /
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 7.1 revatīr yajñapatiṃ priyadhā viśateti vapāśrapaṇībhyāṃ paśum anvārabhete adhvaryur yajamānaś ca /