Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa
Haṃsasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 11, 1.0 asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
Atharvaprāyaścittāni
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
AVPr, 3, 3, 6.0 vaiśvadeva unnīyamānaḥ //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
Gopathabrāhmaṇa
GB, 1, 3, 11, 6.0 kiṃdevatyaṃ vatsam unnīyamānam //
GB, 1, 3, 11, 21.0 kiṃdevatyam unnīyamānam //
GB, 1, 3, 12, 4.0 vairājaṃ vatsam unnīyamānam //
GB, 1, 3, 12, 19.0 vaiśvadevam unnīyamānam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 28.0 unnīyamānebhyaś cānuvācanaprabhṛty ā camasanidhānāt //
Kāṭhakasaṃhitā
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 7, 24.0 vācaṃ yacched agnihotra unnīyamāne //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 12.0 adhiśrita unnīyamāne vā hastā avanenijīta //
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 8, 4, 8.0 unnīyamāna eva yantavyāḥ //
MS, 1, 8, 7, 65.0 unnīyamāne stheyam //
MS, 1, 8, 10, 12.0 tvaṣṭur unnīyamānam //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 2.7 tvāṣṭram unnīyamānam /
Vaitānasūtra
VaitS, 5, 1, 15.1 saṃśitaṃ ma ity ukhyam unnīyamānam //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 3.1 unnīyamāne vācaṃ yacchati //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 3.1 unnīyamāna ubhau vācaṃ yacchata ā homāt //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
Ṛgveda
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 10.2 drakṣye cirotkaṇṭhamanā maharṣibhir unnīyamānaṃ ca mṛḍādhvaradhvajam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 6.0 gaur amīmed ity unnīyamāne //