Occurrences

Mahābhārata
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā

Mahābhārata
MBh, 3, 224, 13.2 bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 37.2 saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.1 tuśabdaḥ pratyakṣapūrvavadbhyām viśinaṣṭi /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 4.0 tāneva mantrān viśinaṣṭi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 3.1 uktarītyā karṣakamātrasya pāpaprasaktau tad vārayituṃ viśinaṣṭi //