Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Vārāhaśrautasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Ṛgveda
ṚV, 6, 36, 2.2 syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye //
ṚV, 10, 120, 3.1 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ /