Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Kirātārjunīya

Mahābhārata
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 3, 141, 18.3 yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani //
MBh, 3, 141, 20.1 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā /
MBh, 3, 281, 78.1 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye /
MBh, 4, 36, 42.2 yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 133, 18.2 katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān //
MBh, 7, 133, 42.3 kathaṃ tān saṃyuge karṇa jetum utsahase parān //
MBh, 7, 133, 43.2 yastvam utsahase yoddhuṃ samare śauriṇā saha //
Rāmāyaṇa
Rām, Ay, 104, 16.2 bhṛśam utsahase tāta rakṣituṃ pṛthivīm api //
Rām, Su, 36, 10.1 yadi notsahase yātuṃ mayā sārdham anindite /
Amaruśataka
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Kirātārjunīya
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //