Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śāṅkhāyanāraṇyaka
Mahābhārata
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 159, 7.0 tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 5.0 vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti //
Kāṭhakasaṃhitā
KS, 8, 5, 45.0 vahino vai paśavo bhuñjanti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 10.0 tad yathā śreṣṭhī svair bhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjanti //
ŚāṅkhĀ, 6, 20, 12.0 evam evaita ātmāna etam ātmānaṃ bhuñjanti //
Mahābhārata
MBh, 1, 119, 30.21 upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ /
MBh, 3, 246, 10.1 tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 16.2 akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 4.2 bhuñjanti vividhānbhogānkrīḍanti ca yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 31.1 svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ /