Occurrences

Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 1.3 candramasaḥ sāyujyaṃ salokatām āpnuyām iti /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
Mahābhārata
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
Rāmāyaṇa
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
Bodhicaryāvatāra
BoCA, 7, 19.2 sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham //
Daśakumāracarita
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
Matsyapurāṇa
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /