Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Saundarānanda
Daśakumāracarita
Bhāgavatapurāṇa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
Buddhacarita
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
Saundarānanda
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
Daśakumāracarita
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 15.1 so 'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ /