Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Nāradasmṛti
Suśrutasaṃhitā
Kathāsaritsāgara
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 10, 2, 5.2 nāṣṭrās tvaṃ sarvās tīrtvā bhrātṛvyāṇāṃ śriyaṃ vṛha //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
Chāndogyopaniṣad
ChU, 8, 4, 2.1 tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
Jaiminīyabrāhmaṇa
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
Kaṭhopaniṣad
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
Taittirīyasaṃhitā
TS, 2, 1, 3, 4.10 pāpmānam eva vṛtraṃ tīrtvā pratiṣṭhāṃ gacchati /
Āpastambagṛhyasūtra
ĀpGS, 6, 3.1 tīrtvottarāṃ japet //
Mahābhārata
MBh, 1, 213, 12.38 ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm /
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 270, 23.1 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha /
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 96, 8.2 jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm //
MBh, 7, 116, 33.2 kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 170, 29.1 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram /
MBh, 8, 30, 21.1 śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm /
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 10, 10, 23.2 tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyām iva helamānāḥ /
MBh, 12, 125, 13.1 tīrtvā nadānnadīścaiva palvalāni vanāni ca /
MBh, 12, 290, 69.2 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ //
MBh, 12, 312, 13.1 sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca /
Rāmāyaṇa
Rām, Bā, 1, 26.1 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ /
Rām, Ay, 62, 10.1 te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ /
Rām, Ay, 65, 2.1 elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān /
Rām, Ay, 65, 2.2 śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam //
Rām, Ay, 65, 10.1 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm /
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ār, 6, 2.1 sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
Rām, Su, 2, 3.1 yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ /
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 27, 13.1 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 38, 15.2 tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau //
Rām, Yu, 50, 13.2 samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati //
Rām, Yu, 77, 11.2 bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu //
Rām, Utt, 60, 3.2 tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata //
Nāradasmṛti
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 2, 1, 55.1 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ /
NāSmṛ, 2, 20, 20.1 tīrtvānena vidhānena maṇḍalāni samāhitaḥ /
Suśrutasaṃhitā
Su, Cik., 30, 34.2 kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ //
Kathāsaritsāgara
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
Ānandakanda
ĀK, 1, 3, 102.1 ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret /
ĀK, 1, 12, 94.2 tataḥ paścimadigbhāge vrajettīrtvā mahānadīm //
Śukasaptati
Śusa, 20, 2.5 tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.2 lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat //
Haribhaktivilāsa
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
Kokilasaṃdeśa
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
Sātvatatantra
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /