Occurrences

Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 1, 3, 4.0 atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittiḥ //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 13.0 anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 11.0 yatraiva skandet tad upaviśet //
Khādiragṛhyasūtra
KhādGS, 2, 5, 13.0 nāsya kāme retaḥ skandet //
Kāṭhakasaṃhitā
KS, 6, 3, 39.0 yady adhiśrīyamāṇaṃ yady adhiśritaṃ skanded anyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 43.0 yatra skandet tad apo ninayet //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 7.0 yatra skandet tad apo ninayet //
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.1 atha yadi skandet tad adbhir upaninayet /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.1 yathā vai haviṣo 'hutasya skandet /
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
Mahābhārata
MBh, 1, 57, 40.1 pratijagrāha mithyā me na skanded reta ityuta /
Kūrmapurāṇa
KūPur, 2, 29, 35.1 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
Liṅgapurāṇa
LiPur, 1, 90, 17.2 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 354.0 [... au1 letterausjhjh] yasya mahāvīraḥ pravṛjyamānas skandet //