Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 20.1 viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ /
MBh, 1, 67, 21.2 manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ //
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 96, 13.3 āmantrya ca sa tān prāyācchīghraṃ kanyāḥ pragṛhya tāḥ //
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 105, 7.60 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ //
MBh, 1, 121, 16.7 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam /
MBh, 1, 132, 18.2 prāyād rāsabhayuktena nagaraṃ vāraṇāvatam //
MBh, 1, 136, 18.6 gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ //
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 2, 28, 37.2 mādrīsutastataḥ prāyād vijayī dakṣiṇāṃ diśam //
MBh, 2, 28, 42.2 tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ //
MBh, 2, 29, 2.2 uddiśya matimān prāyānmahatyā senayā saha //
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 52, 17.3 prāyācchvobhūte sagaṇaḥ sānuyātraḥ saha strībhir draupadīm ādikṛtvā //
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 3, 63, 8.2 taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam //
MBh, 3, 190, 20.1 paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā /
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 195, 11.2 prāyād uttaṅkasahito dhundhos tasya niveśanam //
MBh, 3, 224, 17.2 upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ //
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 4, 22, 18.2 śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ //
MBh, 4, 41, 1.3 āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ //
MBh, 4, 41, 2.2 praṇidhāya śamīmūle prāyād uttarasārathiḥ //
MBh, 4, 41, 6.2 tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ //
MBh, 4, 55, 25.1 sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ /
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 129, 34.2 kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām //
MBh, 5, 135, 24.2 āropya ca rathe karṇaṃ prāyāt sātyakinā saha //
MBh, 5, 141, 49.1 tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ /
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 5, 197, 9.2 tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ //
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 62.3 anumānya tam ācāryaṃ prāyācchāradvataṃ prati //
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 49, 19.1 sā gadā vegavanmuktā prāyād droṇajighāṃsayā /
MBh, 6, 50, 3.3 mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati //
MBh, 6, 51, 14.2 pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ //
MBh, 6, 64, 18.1 rājāpi śibiraṃ prāyāt praṇipatya mahātmane /
MBh, 6, 83, 12.2 drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ //
MBh, 6, 107, 35.2 durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī //
MBh, 6, 117, 34.3 rādheyo ratham āruhya prāyāt tava sutaṃ prati //
MBh, 7, 6, 1.3 yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha //
MBh, 7, 15, 51.1 evaṃ svaśibiraṃ prāyājjitvā śatrūn dhanaṃjayaḥ /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 50, 3.1 prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham /
MBh, 7, 66, 31.1 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ /
MBh, 7, 69, 63.3 sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati //
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 75, 28.1 tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati /
MBh, 7, 88, 1.4 prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ //
MBh, 7, 91, 8.2 tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ //
MBh, 7, 91, 16.1 tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ /
MBh, 7, 98, 22.2 śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ //
MBh, 7, 99, 13.2 prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati //
MBh, 7, 100, 19.2 hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam //
MBh, 7, 105, 22.1 tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt /
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 7, 137, 49.1 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ /
MBh, 7, 142, 16.2 prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva //
MBh, 7, 144, 14.2 prāyāt tena raṇe rājan yena droṇo 'nvayudhyata //
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 7, 165, 79.2 kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ //
MBh, 7, 165, 82.2 duryodhano mahārāja prāyāt tatra mahārathaḥ //
MBh, 8, 16, 7.1 tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā /
MBh, 8, 18, 58.1 tataḥ prāyān mahārāja sārathis tvarayan hayān /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 27.1 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate /
MBh, 8, 45, 50.1 tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram /
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 55, 21.2 prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa //
MBh, 8, 55, 46.1 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān /
MBh, 8, 57, 9.1 tataḥ prāyād rathenāśu keśavas tava vāhinīm /
MBh, 8, 58, 22.1 bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ /
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 9, 1, 5.2 kṛcchrāt svaśibiraṃ prāyāddhataśeṣair nṛpaiḥ saha //
MBh, 9, 9, 4.1 evam uktastataḥ prāyānmadrarājasya sārathiḥ /
MBh, 9, 10, 10.2 ujjihīrṣustadā śalyaḥ prāyāt pāṇḍucamūṃ prati //
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 36, 28.2 tataḥ prāyād balo rājan dakṣiṇena sarasvatīm //
MBh, 9, 36, 32.2 prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā //
MBh, 9, 36, 57.1 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ /
MBh, 9, 54, 7.2 samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ //
MBh, 9, 61, 37.2 sa ca prāyājjavenāśu vāsudevaḥ pratāpavān /
MBh, 9, 61, 39.1 sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ /
MBh, 9, 62, 32.1 tataḥ prāyānmahārāja mādhavo bhagavān rathī /
MBh, 9, 62, 70.3 prāyāt tatastu tvarito dārukeṇa sahācyutaḥ //
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 8, 25.2 rathena śibiraṃ prāyājjighāṃsur dviṣato balī //
MBh, 12, 273, 14.2 svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā //
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
MBh, 13, 54, 1.3 kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati //
MBh, 13, 103, 28.2 svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ //
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
MBh, 14, 57, 17.2 javena mahatā prāyād gautamasyāśramaṃ prati //
MBh, 14, 58, 2.2 dattvā varam uttaṅkāya prāyāt sātyakinā saha /
MBh, 14, 72, 17.2 prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ //
MBh, 14, 82, 32.2 bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ //
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
Rāmāyaṇa
Rām, Bā, 42, 21.2 prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt //
Rām, Ay, 43, 8.2 uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam //
Rām, Ay, 65, 5.2 tatra snātvā ca pītvā ca prāyād ādāya codakam //
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 34, 28.2 uttaraṃ sāgaraṃ prāyād vahamāno daśānanam //
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 40, 11.3 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ //
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 66, 10.1 prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ /
Rām, Utt, 96, 14.2 lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha //
Agnipurāṇa
AgniPur, 13, 22.1 sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 288.2 avantinagarīṃ prāyāt pravṛttodakadānakām //
Daśakumāracarita
DKCar, 2, 2, 127.1 ko 'tivartate daivam iti sahetaraiḥ prāyāt //
Harivaṃśa
HV, 9, 64.2 prāyād uttaṅkasahito dhundhos tasya nibarhaṇe //
HV, 18, 8.3 prāyāt saras tapaś cartuṃ yatra te sahacāriṇaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 59.1 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam /
Matsyapurāṇa
MPur, 11, 43.1 atha digjayasiddhyartham ilaḥ prāyānmahīm imām /
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
Tantrākhyāyikā
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 1, 168.1 atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt //
TAkhy, 1, 171.1 vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt //
TAkhy, 1, 246.1 śvagaṇaś ca yathāgataṃ prāyāt //
TAkhy, 1, 607.1 so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt //
TAkhy, 2, 143.1 ity uktvā nirapekṣo 'sāv api prāyāt //
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
Viṣṇupurāṇa
ViPur, 5, 37, 59.3 pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyādyathoditam //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 33.2 saṃnivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ //
Bhāratamañjarī
BhāMañj, 1, 262.2 duḥṣyantanagaraṃ prāyādanujñātā śakuntalā //
BhāMañj, 1, 331.2 hṛṣṭaḥ svanagaraṃ prāyātpratyagraracitotsavaḥ //
BhāMañj, 1, 529.2 priyābhyāṃ saha sa prāyācchataśṛṅgaṃ tapovanam //
BhāMañj, 1, 620.2 pāñcālyaṃ drupadaṃ prāyāddhanārthī pṛṣatātmajam //
BhāMañj, 1, 738.1 ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ /
BhāMañj, 1, 838.2 dvijakāryeṣu saṃnaddhā kuntī prāyādvṛkodaram //
BhāMañj, 1, 928.2 sthitvā kṣaṇaṃ samutplutya nabhaḥ prāyādadarśanam //
BhāMañj, 1, 1268.2 śāpāduddhṛtya tāḥ prāyānmaṇipūrapuraṃ punaḥ //
BhāMañj, 1, 1300.2 yudhiṣṭhirāntikaṃ prāyātsotkaṇṭhaḥ śvetavāhanaḥ //
BhāMañj, 1, 1349.1 tābhyāmeva saha prāyātsaptārciḥ sa mahāvanam /
BhāMañj, 1, 1393.1 tayorvitīryeti varaṃ tuṣṭaḥ prāyāttriviṣṭapam /
BhāMañj, 5, 58.2 yudhiṣṭhirāntikaṃ prāyādalpaśīghrapadānugaḥ //
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 419.2 udvegamūrchitaḥ prāyādardhamīlitalocanaḥ //
BhāMañj, 5, 421.2 dakṣiṇāṃ ca tataḥ prāyātpitaro yatra somapāḥ //
BhāMañj, 5, 440.2 tayaiva saṃvidā prāyāddivodāsāya bhūbhuje //
BhāMañj, 5, 501.2 karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe //
BhāMañj, 5, 652.2 āmantrya drupadaṃ prāyādvitīrya draviṇaṃ bahu //
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 9, 61.2 apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ //
BhāMañj, 10, 36.1 sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
BhāMañj, 10, 39.1 saptasārasvataṃ prāyādyatra caṅkaṇako muniḥ /
BhāMañj, 11, 21.2 rathena tamasi prāyācchibiraṃ kauravadviṣām //
BhāMañj, 11, 30.2 śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ //
BhāMañj, 13, 471.2 bṛhaspatipuraḥ prāyātprahlādaṃ brāhmaṇākṛtiḥ //
BhāMañj, 13, 525.2 dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param //
BhāMañj, 13, 568.2 aviśvāsabhayātprāyāttyaktvā praṇayagauravam //
BhāMañj, 13, 624.2 viraktaḥ kānanaṃ prāyād vihitānaśanavrataḥ //
BhāMañj, 13, 628.2 brahmahatyākulaḥ prāyādviśvastaḥ śaraṇaṃ vane //
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
BhāMañj, 13, 921.1 iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam /
BhāMañj, 13, 1071.2 mithilāṃ janakaṃ draṣṭuṃ purā prāyādvihāyasā //
BhāMañj, 13, 1141.2 tamāmantrya kṛtī prāyācchukastuhinabhūdharam //
BhāMañj, 13, 1248.2 tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam //
BhāMañj, 13, 1394.2 muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ //
BhāMañj, 13, 1476.1 dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ /
BhāMañj, 13, 1716.1 ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam /
BhāMañj, 14, 107.2 ityuktvā taṃ samāmantrya prāyādgaruḍaketanaḥ //
BhāMañj, 14, 205.2 ityuktvā nakulaḥ prāyāccitrakāntiradarśanam //
BhāMañj, 15, 56.2 māsaṃ sthitvā puraṃ prāyātkuruvṛddhena coditaḥ //
BhāMañj, 16, 10.1 saṃdarśya vadanaṃ prāyādvācānviṣṭo 'pyadṛśyata /
Garuḍapurāṇa
GarPur, 1, 83, 57.1 agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ /
Kathāsaritsāgara
KSS, 1, 1, 28.2 tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ //
KSS, 2, 4, 43.2 yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ //
KSS, 3, 3, 86.2 guhasenasutaḥ prāyādguhacandro nijaṃ gṛham //
KSS, 3, 4, 346.1 ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ /
KSS, 3, 4, 392.2 gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati //
KSS, 4, 2, 74.2 nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ //
KSS, 4, 2, 99.2 mām ādāya niśi svairaṃ sa prāyācchabarādhipaḥ //
KSS, 4, 2, 155.2 vṛddho bhāgīrathīṃ prāyāt sadāro deham ujhitum //
KSS, 4, 3, 44.2 vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ //
KSS, 5, 3, 7.2 tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā //
KSS, 5, 3, 114.1 ityālocyaiva sa prāyācchaktidevaḥ purāt tataḥ /
KSS, 6, 2, 45.2 kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram //
Narmamālā
KṣNarm, 1, 31.1 bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram /
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 8, 45.2 tato dvaitavanaṃ prāyād bhrātṛbhiḥ saha pārthiva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 48.1 bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam /