Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 116, 5.2 taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham //
MBh, 1, 123, 16.2 rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān //
MBh, 6, 41, 10.1 vāsudevaśca bhagavān pṛṣṭhato 'nujagāma ha /
MBh, 12, 211, 18.2 utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam //
Rāmāyaṇa
Rām, Bā, 1, 23.1 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha /
Rām, Bā, 2, 20.2 kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha //
Rām, Ay, 16, 56.1 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
Rām, Ār, 10, 1.2 pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Su, 65, 13.2 tatastu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha //
Rām, Utt, 92, 12.1 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha /
Liṅgapurāṇa
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
Viṣṇupurāṇa
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
ViPur, 5, 34, 38.2 nanāśa veginī vegāttadapyanujagāma tām //
Kathāsaritsāgara
KSS, 2, 2, 33.2 yayāvindumukhī so 'pi śrīdatto 'nujagāma tām //
KSS, 3, 3, 105.2 guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām //