Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 94, 3.1 paramasyāṃ parāvati śuṣko bhaṇḍuś ca tiṣṭhataḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
AVŚ, 10, 8, 2.1 skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ /
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 9.1 etasya vā akṣarasya praśāsane gārgi sūryacandramasau vidhṛtau tiṣṭhataḥ /
BĀU, 3, 8, 9.2 etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ /
Jaiminīyabrāhmaṇa
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 264, 15.0 atho ye rāṣṭre vyavabhindāne tiṣṭhata iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
Mahābhārata
MBh, 1, 117, 24.2 aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ /
MBh, 5, 33, 53.1 dvāvimau puruṣau rājan svargasyopari tiṣṭhataḥ /
MBh, 8, 31, 65.2 nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau //
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 14, 27, 13.2 visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ //
Manusmṛti
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 12, 14.2 uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //
Rāmāyaṇa
Rām, Ār, 66, 2.1 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 13.2 dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ //
Divyāvadāna
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Harivaṃśa
HV, 1, 32.2 skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ //
Kirātārjunīya
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Garuḍapurāṇa
GarPur, 1, 64, 11.1 yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
Hitopadeśa
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 40.1 guñjā ca riṭhṭhakaś caiva dvau vṛkṣau tatra tiṣṭhataḥ /
Ānandakanda
ĀK, 1, 12, 44.1 tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 11.1 saṃtoṣeṇa ca te tāta tiṣṭhataḥ kāśyape gṛhe /
SkPur (Rkh), Revākhaṇḍa, 192, 32.1 nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ /