Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Mahābhārata
Daśakumāracarita
Kirātārjunīya
Śatakatraya
Gītagovinda
Tantrasāra

Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Gopathabrāhmaṇa
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
Mahābhārata
MBh, 12, 212, 50.1 api ca bhavati maithilena gītaṃ nagaram upāhitam agninābhivīkṣya /
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kirātārjunīya
Kir, 8, 12.2 kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ //
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Śatakatraya
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
Gītagovinda
GītGov, 10, 14.2 jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //