Occurrences

Bṛhadāraṇyakopaniṣad
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Āryāsaptaśatī
Śukasaptati
Kokilasaṃdeśa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
Mahābhārata
MBh, 1, 109, 30.1 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā /
MBh, 1, 206, 34.4 prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam /
MBh, 1, 213, 21.15 bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram //
MBh, 4, 21, 44.1 prāpitaṃ te mayā vittaṃ bahurūpam anantakam /
MBh, 8, 46, 41.2 yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya //
MBh, 12, 173, 3.1 prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 13, 153, 23.1 yacceha kiṃcit kartavyaṃ tat sarvaṃ prāpitaṃ mayā /
MBh, 14, 28, 14.1 prāṇā apyasya chāgasya prāpitāste svayoniṣu /
MBh, 14, 91, 11.2 arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā //
Manusmṛti
ManuS, 8, 43.2 na ca prāpitam anyena grased arthaṃ kathaṃcana //
Rāmāyaṇa
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Su, 33, 29.2 pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 666.2 ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam //
Kirātārjunīya
Kir, 4, 7.1 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā /
Kātyāyanasmṛti
KātySmṛ, 1, 489.1 proṣitasvāmikā nārī prāpitā yady api grahe /
Matsyapurāṇa
MPur, 154, 198.2 himācale'calaguṇāṃ prāpito'smi samunnatim //
Tantrākhyāyikā
TAkhy, 1, 600.1 anena duṣputreṇāham avasthām imāṃ prāpita iti //
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
TAkhy, 2, 371.1 avimarśapareṇa lokenemām avasthāṃ prāpitastvam //
Viṣṇupurāṇa
ViPur, 1, 13, 74.2 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
ViPur, 4, 13, 77.1 satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 32.2 rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt //
Bhāratamañjarī
BhāMañj, 13, 130.2 helayā kila kālena prāpitāḥ smṛtiśeṣatām //
Kathāsaritsāgara
KSS, 1, 4, 76.2 tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ //
KSS, 4, 2, 101.1 ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
KSS, 5, 2, 58.2 magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā //
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
Narmamālā
KṣNarm, 2, 22.2 nirguṭāḥ prāpitā yena gopālapaśupālatām //
Āryāsaptaśatī
Āsapt, 2, 503.2 añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ //
Śukasaptati
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Kokilasaṃdeśa
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
Rasataraṅgiṇī
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 30.2 prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī //