Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 31, 18.2 aśakyānyeva saṃkhyātuṃ bhujagānāṃ tapodhana //
MBh, 3, 33, 24.1 saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha /
MBh, 3, 63, 11.1 tataḥ saṃkhyātum ārabdham adaśad daśame pade /
MBh, 3, 121, 10.2 na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ //
MBh, 5, 59, 1.3 tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ //
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 164, 5.1 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ /
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 6, 13, 34.1 tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe /
MBh, 7, 68, 43.1 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ /
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 276, 57.2 na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ //
MBh, 14, 59, 6.3 bahulatvānna saṃkhyātuṃ śakyānyabdaśatair api //
Rāmāyaṇa
Rām, Yu, 16, 10.2 saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau //
Rām, Yu, 18, 41.2 na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ //
Kūrmapurāṇa
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
Matsyapurāṇa
MPur, 128, 84.2 teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit /
MPur, 141, 37.1 tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi /
Viṣṇupurāṇa
ViPur, 5, 1, 25.2 samutpannā durātmānastānna saṃkhyātumutsahe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate /