Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Arthaśāstra
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Narmamālā
Sūryaśatakaṭīkā
Āyurvedadīpikā

Jaiminīyabrāhmaṇa
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
Kāṭhakasaṃhitā
KS, 21, 7, 16.0 taṃ bhidyamānam anv ārtim ārchati //
Arthaśāstra
ArthaŚ, 2, 13, 7.1 sīsānvayena bhidyamānaṃ śuṣkapaṭalair dhmāpayet //
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 14.1 ghaṭavad vividhākāraṃ bhidyamānaṃ punaḥ punaḥ /
Carakasaṃhitā
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 42.1 ta evāparisaṃkhyeyā bhidyamānā bhavanti hi /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Mahābhārata
MBh, 1, 128, 4.102 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 1, 193, 8.2 te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ //
MBh, 5, 6, 12.1 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi /
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 79, 33.2 na vivyathe rākṣasendro bhidyamāna ivācalaḥ //
MBh, 6, 114, 4.2 vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu //
MBh, 6, 114, 40.3 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ //
MBh, 6, 114, 73.2 atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu //
MBh, 7, 6, 34.1 saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ /
MBh, 7, 14, 25.2 nākampata tadā bhīmo bhidyamāna ivācalaḥ //
MBh, 7, 97, 41.1 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ /
MBh, 7, 108, 41.1 tathāpyatirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ /
MBh, 7, 114, 2.2 na vivyathe bhīmaseno bhidyamāna ivācalaḥ //
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 13, 117, 29.1 jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ /
Rāmāyaṇa
Rām, Bā, 23, 5.2 vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ //
Rām, Bā, 38, 19.1 bhidyamānā vasumatī nanāda raghunandana /
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 45, 18.1 bhidyamānas tato garbho vajreṇa śataparvaṇā /
Rām, Ay, 57, 33.2 bhidyamānam ivāśaktas trātum anyo nago nagam //
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Utt, 7, 14.1 bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ /
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
Suśrutasaṃhitā
Su, Utt., 59, 12.1 pacyamānasya pittena bhidyamānasya vāyunā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
Bhāratamañjarī
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
Narmamālā
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //