Occurrences

Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Haṃsadūta
Rasakāmadhenu

Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 5, 2, 3, 3.1 tad agniṃ samādhāya juhoti /
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 17.1 tad agniṃ samādhāya juhoti /
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
Mahābhārata
MBh, 1, 32, 4.4 dharme manaḥ samādhāya snāne triṣavaṇe tathā //
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 70, 44.16 samādhāya mano buddhyā pratyagṛhṇājjarāṃ sutāt /
MBh, 1, 100, 13.3 ambālikāṃ samādhāya tasyāṃ satyavatī sutam /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 3, 22, 17.2 teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane //
MBh, 3, 106, 36.2 tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ //
MBh, 3, 111, 5.1 tato duhitaraṃ veśyā samādhāyetikṛtyatām /
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 3, 275, 67.2 samādhāyetikartavyaṃ duḥkhena visasarja ha //
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 6, BhaGī 17, 11.2 yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ //
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 92, 37.1 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ /
MBh, 7, 118, 18.1 sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ /
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 8, 34, 26.3 yuddhe manaḥ samādhāya yāhi yāhīty acodayat //
MBh, 9, 27, 20.1 iha kīrtiṃ samādhāya pretya lokān samaśnute /
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 149, 65.3 aṅke śiraḥ samādhāya rurudur bahuvistaram //
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 12, 279, 22.1 sukhaduḥkhe samādhāya pumān anyena gacchati /
MBh, 12, 308, 5.2 indriyāṇi samādhāya śaśāsa vasudhām imām //
MBh, 12, 319, 3.2 pāṇipādaṃ samādhāya vinītavad upāviśat //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 345, 13.2 tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ /
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 17, 2, 7.3 samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ //
Rāmāyaṇa
Rām, Ay, 108, 24.1 abhinandya samāpṛcchya samādhāya ca rāghavam /
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 59, 5.2 samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ //
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Saundarānanda
SaundĀ, 15, 1.2 ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ //
Harivaṃśa
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 22, 22.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha //
HV, 22, 32.2 jarāṃ tvayi samādhāya tvaṃ pūro yadi manyase //
Kirātārjunīya
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kūrmapurāṇa
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 31, 30.2 smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham //
KūPur, 1, 45, 8.2 dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ //
KūPur, 2, 44, 32.1 tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
Laṅkāvatārasūtra
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
Liṅgapurāṇa
LiPur, 1, 24, 82.2 dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 38, 7.1 athāmbhasā plutāṃ bhūmīṃ samādhāya janārdanaḥ /
LiPur, 1, 100, 35.1 vīrabhadraḥ samādhāya viśiraskamathākarot /
Matsyapurāṇa
MPur, 154, 442.1 citābhasma samādhāya kapāle rajataprabham /
MPur, 156, 33.2 hṛdayena samādhāya devaḥ prahasitānanaḥ //
MPur, 170, 18.3 taṃ samādhāya guṇavatsattvaṃ cāsmi samāśritaḥ //
Suśrutasaṃhitā
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
Viṣṇupurāṇa
ViPur, 2, 13, 4.2 yogayuktaḥ samādhāya vāsudeve manaḥ sadā //
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
Bhāratamañjarī
BhāMañj, 1, 586.2 veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt //
BhāMañj, 7, 16.2 krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau //
Kathāsaritsāgara
KSS, 6, 1, 98.1 tataścāhaṃ samādhāya patye samucitāṃ citām /
Kṛṣiparāśara
KṛṣiPar, 1, 177.2 indraṃ citte samādhāya svayaṃ muṣṭitrayaṃ vapet //
Skandapurāṇa
SkPur, 23, 16.1 agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ /
Tantrāloka
TĀ, 3, 148.1 tatra cittaṃ samādhāya vaśayedyugapajjagat /
TĀ, 26, 35.1 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 10, 43.3 pitṛdrohaṃ samādhāya tato nāradavākyataḥ //
Haṃsadūta
Haṃsadūta, 1, 10.2 tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu //
Rasakāmadhenu
RKDh, 1, 1, 45.2 bhūgarte tat samādhāya cordhvamākīrya vahninā //