Occurrences

Atharvaprāyaścittāni
Kauśikasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Suśrutasaṃhitā

Atharvaprāyaścittāni
AVPr, 6, 3, 3.2 indrapītasyopahūtasyopahūto bhakṣayāmīty abhimṛṣṭasya bhakṣayet //
Kauśikasūtra
KauśS, 13, 1, 30.0 haviḥṣvabhimṛṣṭeṣu //
KauśS, 13, 32, 4.1 yady unmṛṣṭaṃ yadi vābhimṛṣṭaṃ tiraścīnartha uta marmṛjante /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 10.0 parābhimṛṣṭaḥ //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
Mahābhārata
MBh, 4, 61, 2.1 so 'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
Rāmāyaṇa
Rām, Yu, 94, 3.2 girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam /
Saundarānanda
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
Kirātārjunīya
Kir, 10, 21.1 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena /
Suśrutasaṃhitā
Su, Ka., 4, 13.2 pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā //