Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
Mahābhārata
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 215, 11.11 yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ /
MBh, 1, 216, 32.2 dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan //
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 1, 219, 39.5 dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt //
MBh, 1, 219, 40.1 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca /
MBh, 1, 220, 1.2 kimarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 4.2 yadarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 223, 25.3 dadāha khāṇḍavaṃ caiva samiddho janamejaya //
MBh, 1, 225, 5.2 dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam //
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 117, 6.1 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ /
MBh, 3, 195, 28.2 dadāha bharataśreṣṭha sarvalokābhayāya vai //
MBh, 3, 271, 16.2 taṃ brahmāstreṇa saumitrir dadāhādricayopamam //
MBh, 6, 102, 10.2 śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān //
MBh, 6, 112, 112.1 sa tair astrair mahāvegair dadāhāśu mahābalaḥ /
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 131, 97.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 139, 14.1 dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān /
MBh, 7, 150, 82.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 7, 172, 27.1 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata /
MBh, 8, 39, 27.2 drauṇir dadāha samare kakṣam agnir yathā vane //
MBh, 8, 56, 29.1 tataḥ karṇo mahārāja dadāha ripuvāhinīm /
MBh, 9, 3, 22.3 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ //
MBh, 9, 13, 12.2 senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ //
MBh, 9, 23, 60.2 dadāha samare yodhān kakṣam agnir iva jvalan //
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 12, 49, 31.1 dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām /
MBh, 12, 49, 34.2 dadāha kārtavīryasya śailān atha vanāni ca //
MBh, 12, 49, 35.2 dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ //
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 145, 10.2 dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam //
MBh, 12, 248, 16.2 tena sarvā diśo rājan dadāha sa pitāmahaḥ //
MBh, 12, 248, 17.2 dadāha pāvako rājan bhagavatkopasaṃbhavaḥ //
MBh, 13, 126, 17.1 so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam /
MBh, 15, 45, 19.2 dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ //
Manusmṛti
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //
Rāmāyaṇa
Rām, Bā, 1, 45.2 taṃ nihatya mahābāhur dadāha svargataś ca saḥ //
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Ār, 64, 31.2 dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ //
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Yu, 57, 65.2 dadāha harisainyāni vanānīva vibhāvasuḥ //
Rām, Yu, 62, 7.1 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā /
Rām, Yu, 62, 14.2 nāditānyacalābhāni veśmānyagnir dadāha saḥ //
Rām, Utt, 35, 30.2 kāryaṃ cātra samāyattam ityevaṃ na dadāha saḥ //
Kirātārjunīya
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 12, 16.1 na dadāha bhūruhavanāni haritanayadhāma dūragam /
Kūrmapurāṇa
KūPur, 1, 13, 59.2 vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā //
KūPur, 1, 14, 58.1 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
KūPur, 1, 17, 4.2 dadāha bāṇasya puraṃ śareṇaikena līlayā //
KūPur, 2, 33, 130.2 viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām //
Liṅgapurāṇa
LiPur, 1, 36, 57.2 tāni sarvāṇi sahasā dadāha munisattamaḥ //
LiPur, 1, 41, 10.2 dadāha bhagavānsarvaṃ brahmāṇaṃ ca jagadgurum //
LiPur, 1, 64, 107.2 dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit //
LiPur, 1, 71, 4.1 kathaṃ dadāha bhagavān bhaganetranipātanaḥ /
LiPur, 1, 98, 168.1 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam /
LiPur, 1, 99, 17.2 jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ //
LiPur, 1, 100, 2.3 dadāha bhagavān rudraḥ sarvān munigaṇān api //
LiPur, 1, 100, 13.2 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ //
LiPur, 1, 100, 37.2 cicheda ca śirastasya dadāhāgnau dvijottamāḥ //
Matsyapurāṇa
MPur, 13, 10.2 kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā /
MPur, 13, 58.2 evaṃ vadantī sā tatra dadāhātmānam ātmanā //
MPur, 44, 9.3 tato dadāha samprāptān sthāvarān sarvameva ca //
MPur, 129, 1.3 dadāha ca kathaṃ devastanno vistarato vada //
MPur, 135, 63.2 dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ //
MPur, 140, 38.2 dadāha pramathānīkaṃ vanamagnirivoddhataḥ //
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
Suśrutasaṃhitā
Su, Ka., 3, 20.1 sa taṃ dadāha garjantamantakābhaṃ mahābalam /
Viṣṇupurāṇa
ViPur, 1, 15, 144.2 na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite //
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 6.3 bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha //
Bhāratamañjarī
BhāMañj, 1, 1390.1 tatstotratuṣṭo bhagavānanalo na dadāha tān /
BhāMañj, 7, 173.1 dadāha pāṇḍavacamūṃ saindhavo rudratejasā /
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 8, 44.2 ekībhūtānpure daityāndadāha viśikhāgninā //
BhāMañj, 12, 18.2 dadāhāṅguṣṭhayugalaṃ dṛṣṭikopānalākulaḥ //
BhāMañj, 13, 1515.2 dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ //
Skandapurāṇa
SkPur, 10, 25.2 dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 31.1 hiraṇyanetrasya śiro jvalantaṃ cicheda daityāṃśca dadāha duṣṭān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 17, 19.2 evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 28, 41.2 dadāha lokānsarvatra harakopaprakopitaḥ //