Occurrences

Āpastambadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Śatakatraya
Garuḍapurāṇa
Gītagovinda
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa

Āpastambadharmasūtra
ĀpDhS, 1, 8, 26.0 antevāsyanantevāsī bhavati vinihitātmā gurāvanaipuṇam āpadyamānaḥ //
Mahābhārata
MBh, 2, 38, 40.1 antarātmani vinihite rauṣi patraratha vitatham /
MBh, 8, 42, 14.1 dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate /
MBh, 12, 218, 28.3 evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām //
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
Suśrutasaṃhitā
Su, Utt., 65, 42.2 mayā samyagvinihitāḥ śabdārthanyāyasaṃyutāḥ //
Śatakatraya
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
Garuḍapurāṇa
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
Gītagovinda
GītGov, 4, 19.1 stanavinihitam api hāram udāram /
GītGov, 11, 16.2 harivinihitamanasām adhitiṣṭhatu kaṇṭhataṭīm avirāmam //
GītGov, 12, 10.2 tvayi vinihitamanasam virahānaladagdhavapuṣam avilāsam //
Rājanighaṇṭu
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
Tantrāloka
TĀ, 8, 275.1 te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ /
Ānandakanda
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
Āryāsaptaśatī
Āsapt, 2, 46.1 apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā /
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 431.1 madhumathanavadanavinihitavaṃśīsuṣirānusāriṇo rāgāḥ /
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 519.1 vinihitakapardakoṭiṃ cāpaladoṣeṇa śaṅkaraṃ tyaktvā /
Āsapt, 2, 554.2 śaṃsati vaṃśastanitaiḥ stanavinihitalocano 'numatam //
Kokilasaṃdeśa
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //