Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Suśrutasaṃhitā
Gītagovinda
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ānandakanda
Rasakāmadhenu
Rasataraṅgiṇī

Pañcaviṃśabrāhmaṇa
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
Mahābhārata
MBh, 1, 67, 30.2 vinidhāya tato bhāraṃ saṃnidhāya phalāni ca //
Suśrutasaṃhitā
Su, Cik., 25, 31.1 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre /
Su, Cik., 25, 34.2 lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt //
Gītagovinda
GītGov, 4, 10.2 praṇamati makaram adhaḥ vinidhāya kare ca śaram navacūtam //
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
Rasaprakāśasudhākara
RPSudh, 4, 48.1 tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /
Rasaratnasamuccaya
RRS, 9, 52.2 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //
RRS, 14, 81.2 pṛthakpalamitaṃ gandhaṃ śilālaṃ vinidhāya ca //
Rasendracintāmaṇi
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 5, 48.1 vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /
RCūM, 14, 199.2 āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //
Ānandakanda
ĀK, 1, 26, 48.1 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /
Rasakāmadhenu
RKDh, 1, 1, 94.4 vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //
RKDh, 1, 1, 148.7 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
Rasataraṅgiṇī
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /