Occurrences

Bhāradvājagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Śukasaptati

Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
Mahābhārata
MBh, 5, 135, 22.3 ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya //
MBh, 7, 60, 30.1 sa tvam adya mahābāho rājānaṃ paripālaya /
MBh, 7, 126, 34.1 yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya /
MBh, 8, 23, 6.2 tathā tvam api rādheyaṃ sarvataḥ paripālaya //
MBh, 9, 18, 34.2 tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya //
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 12, 15, 53.2 amitrāñ jahi kaunteya mitrāṇi paripālaya //
MBh, 12, 21, 12.2 tasmād evaṃ prayatnena kaunteya paripālaya //
MBh, 12, 309, 4.2 ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya //
MBh, 12, 309, 21.2 brāhmaṇyaṃ labhate jantustat putra paripālaya //
MBh, 13, 60, 18.1 putravaccāpi bhṛtyān svān prajāśca paripālaya /
MBh, 15, 9, 13.1 indriyāṇi ca sarvāṇi vājivat paripālaya /
Rāmāyaṇa
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 22, 9.2 mayā hīnam ahīnārthaṃ sarvataḥ paripālaya //
Rām, Utt, 96, 3.1 jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya /
Viṣṇupurāṇa
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /