Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
Mahābhārata
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 6, 15, 8.2 kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike /
MBh, 12, 316, 35.2 sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati //
Rāmāyaṇa
Rām, Ay, 46, 47.2 kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 45.2 striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ //
Āryāsaptaśatī
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /