Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Pañcārthabhāṣya
Viṣṇusmṛti
Mugdhāvabodhinī

Buddhacarita
BCar, 9, 59.2 saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ //
Carakasaṃhitā
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Mahābhārata
MBh, 3, 181, 7.2 kathaṃ saṃyujyate pretya iha vā dvijasattama //
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 8.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 30.0 na lipyate na saṃyujyata ityarthaḥ //
Viṣṇusmṛti
ViSmṛ, 54, 1.1 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //