Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 68.2 kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā //
BCar, 5, 70.2 vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ //
BCar, 6, 36.1 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
Mahābhārata
MBh, 2, 6, 4.1 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho /
MBh, 3, 57, 17.2 idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi //
MBh, 3, 66, 19.2 vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa //
MBh, 3, 69, 2.1 vidarbhān yātum icchāmi damayantyāḥ svayaṃvaram /
MBh, 3, 69, 20.1 raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ /
MBh, 3, 70, 17.1 tvatkṛte yātum icchāmi vidarbhān hayakovida /
MBh, 3, 135, 22.2 amārga eṣa viprarṣe yena tvaṃ yātum icchasi /
MBh, 14, 50, 51.2 samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi //
Rāmāyaṇa
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Su, 36, 10.1 yadi notsahase yātuṃ mayā sārdham anindite /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 87.2 sa yadā yātum ārabdhas tadāhūya mayoditaḥ //
Kirātārjunīya
Kir, 8, 22.2 same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade //
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Liṅgapurāṇa
LiPur, 1, 64, 43.2 tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī //
Matsyapurāṇa
MPur, 155, 16.2 viparyastālakā vegādyātumaicchata śailajā //
Śatakatraya
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
Bhāratamañjarī
BhāMañj, 1, 1156.2 yasteṣāṃ saṃgrahaṃ mohādārjavādyātumudyataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 8.2 na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ //